Original

न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् ।अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।कुलं संप्राप्तया पुण्यं कुले महति जातया ॥ ४ ॥

Segmented

न माम् प्रार्थयितुम् युक्तः त्वम् सिद्धिम् इव पाप-कृत् अकार्यम् न मया कार्यम् एकपत्न्या विगर्हितम् कुलम् सम्प्राप्तया पुण्यम् कुले महति जातया

Analysis

Word Lemma Parse
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रार्थयितुम् प्रार्थय् pos=vi
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
इव इव pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एकपत्न्या एकपत्नी pos=n,g=f,c=3,n=s
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
कुलम् कुल pos=n,g=n,c=2,n=s
सम्प्राप्तया सम्प्राप् pos=va,g=f,c=3,n=s,f=part
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
जातया जन् pos=va,g=f,c=3,n=s,f=part