Original

गिरिं कुबेरस्य गतोऽथ वालयं सभां गतो वा वरुणस्य राज्ञः ।असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ ३० ॥

Segmented

गिरिम् कुबेरस्य गतो अथवा आलयम् सभाम् गतो वा वरुणस्य राज्ञः असंशयम् दाशरथेः न मोक्ष्यसे महा-द्रुमः काल-हतः ऽशनेः इव

Analysis

Word Lemma Parse
गिरिम् गिरि pos=n,g=m,c=2,n=s
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
अथवा अथवा pos=i
आलयम् आलय pos=n,g=m,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
वरुणस्य वरुण pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
असंशयम् असंशयम् pos=i
दाशरथेः दाशरथि pos=n,g=m,c=5,n=s
pos=i
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
महा महत् pos=a,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
ऽशनेः अशनि pos=n,g=m,c=5,n=s
इव इव pos=i