Original

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।निवर्तय मनो मत्तः स्वजने क्रियतां मनः ॥ ३ ॥

Segmented

तृणम् अन्तरतः कृत्वा प्रत्युवाच शुचि-स्मिता निवर्तय मनो मत्तः स्व-जने क्रियताम् मनः

Analysis

Word Lemma Parse
तृणम् तृण pos=n,g=n,c=2,n=s
अन्तरतः अन्तरतः pos=i
कृत्वा कृ pos=vi
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
निवर्तय निवर्तय् pos=v,p=2,n=s,l=lot
मनो मनस् pos=n,g=n,c=2,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
जने जन pos=n,g=m,c=7,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मनः मनस् pos=n,g=n,c=1,n=s