Original

क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ २९ ॥

Segmented

क्षिप्रम् तव स नाथो मे रामः सौमित्रिणा सह तोयम् अल्पम् इव आदित्यः प्राणान् आदास्यते शरैः

Analysis

Word Lemma Parse
क्षिप्रम् क्षिप्रम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
नाथो नाथ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
अल्पम् अल्प pos=a,g=n,c=2,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
आदास्यते आदा pos=v,p=3,n=s,l=lrt
शरैः शर pos=n,g=m,c=3,n=p