Original

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ २८ ॥

Segmented

तस्य ते विग्रहे ताभ्याम् युग-ग्रहणम् अस्थिरम् वृत्रस्य इव इन्द्र-बाहुभ्याम् बाहोः एकस्य निग्रहः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
विग्रहे विग्रह pos=n,g=m,c=7,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
युग युग pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
अस्थिरम् अस्थिर pos=a,g=n,c=1,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
इव इव pos=i
इन्द्र इन्द्र pos=n,comp=y
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
बाहोः बाहु pos=n,g=m,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
निग्रहः निग्रह pos=n,g=m,c=1,n=s