Original

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम ॥ २६ ॥

Segmented

आश्रमम् तु तयोः शून्यम् प्रविश्य नर-सिंहयोः गोचरम् गतयोः भ्रात्रोः अपनीता त्वया अधम

Analysis

Word Lemma Parse
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तु तु pos=i
तयोः तद् pos=n,g=m,c=6,n=d
शून्यम् शून्य pos=a,g=m,c=2,n=s
प्रविश्य प्रविश् pos=vi
नर नर pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
गोचरम् गोचर pos=a,g=m,c=2,n=s
गतयोः गम् pos=va,g=m,c=6,n=d,f=part
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
अपनीता अपनी pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अधम अधम pos=a,g=m,c=8,n=s