Original

जनस्थाने हतस्थाने निहते रक्षसां बले ।अशक्तेन त्वया रक्षः कृतमेतदसाधु वै ॥ २५ ॥

Segmented

जनस्थाने हत-स्थाने निहते रक्षसाम् बले अशक्तेन त्वया रक्षः कृतम् एतद् असाधु वै

Analysis

Word Lemma Parse
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
स्थाने स्थान pos=n,g=n,c=7,n=s
निहते निहन् pos=va,g=n,c=7,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
बले बल pos=n,g=n,c=7,n=s
अशक्तेन अशक्त pos=a,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
वै वै pos=i