Original

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः ।असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ॥ २४ ॥

Segmented

अपनेष्यति माम् भर्ता त्वत्तः शीघ्रम् अरिंदमः असुरेभ्यः श्रियम् दीप्ताम् विष्णुः त्रिभिः इव क्रमैः

Analysis

Word Lemma Parse
अपनेष्यति अपनी pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
असुरेभ्यः असुर pos=n,g=m,c=4,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
विष्णुः विष्णु pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
इव इव pos=i
क्रमैः क्रम pos=n,g=m,c=3,n=p