Original

राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् ।उद्धरिष्यति वेगेन वैनतेय इवोरगान् ॥ २३ ॥

Segmented

राक्षस-इन्द्र-महा-सर्पान् स राम-गरुडः महान् उद्धरिष्यति वेगेन वैनतेय इव उरगान्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
महा महत् pos=a,comp=y
सर्पान् सर्प pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
गरुडः गरुड pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
उद्धरिष्यति उद्धृ pos=v,p=3,n=s,l=lrt
वेगेन वेग pos=n,g=m,c=3,n=s
वैनतेय वैनतेय pos=n,g=m,c=1,n=s
इव इव pos=i
उरगान् उरग pos=n,g=m,c=2,n=p