Original

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।असंपातं करिष्यन्ति पतन्तः कङ्कवाससः ॥ २२ ॥

Segmented

रक्षांसि परिणिघ्नन्तः पुर्याम् अस्याम् समन्ततः असंपातम् करिष्यन्ति पतन्तः कङ्क-वाससः

Analysis

Word Lemma Parse
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
परिणिघ्नन्तः परिणिहन् pos=va,g=m,c=1,n=p,f=part
पुर्याम् पुरी pos=n,g=f,c=7,n=s
अस्याम् इदम् pos=n,g=f,c=7,n=s
समन्ततः समन्ततः pos=i
असंपातम् असंपात pos=a,g=m,c=2,n=s
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
कङ्क कङ्क pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p