Original

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः ॥ १९ ॥

Segmented

वर्जयेद् वज्रम् उत्सृष्टम् वर्जयेद् अन्तकः चिरम् त्वद्विधम् न तु संक्रुद्धो लोकनाथः स राघवः

Analysis

Word Lemma Parse
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
वज्रम् वज्र pos=n,g=n,c=2,n=s
उत्सृष्टम् उत्सृज् pos=va,g=n,c=2,n=s,f=part
वर्जयेद् वर्जय् pos=v,p=3,n=s,l=vidhilin
अन्तकः अन्तक pos=n,g=m,c=1,n=s
चिरम् चिरम् pos=i
त्वद्विधम् त्वद्विध pos=a,g=m,c=2,n=s
pos=i
तु तु pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लोकनाथः लोकनाथ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s