Original

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः ॥ १८ ॥

Segmented

मित्रम् औपयिकम् कर्तुम् रामः स्थानम् परीप्सता वधम् च अनिच्छत् घोरम् त्वया असौ पुरुष-ऋषभः

Analysis

Word Lemma Parse
मित्रम् मित्र pos=n,g=m,c=2,n=s
औपयिकम् औपयिक pos=a,g=m,c=2,n=s
कर्तुम् कृ pos=vi
रामः राम pos=n,g=m,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
परीप्सता परीप्स् pos=va,g=m,c=3,n=s,f=part
वधम् वध pos=n,g=m,c=2,n=s
pos=i
अनिच्छत् अनिच्छत् pos=a,g=m,c=3,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s