Original

अहमौपयिकी भार्या तस्यैव वसुधापतेः ।व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः ॥ १६ ॥

Segmented

अहम् औपयिकी भार्या तस्य एव वसुधा-पत्युः व्रत-स्नातस्य विप्रस्य विद्या इव विदित-आत्मनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
औपयिकी औपयिक pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
वसुधा वसुधा pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
व्रत व्रत pos=n,comp=y
स्नातस्य स्ना pos=va,g=m,c=6,n=s,f=part
विप्रस्य विप्र pos=n,g=m,c=6,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
इव इव pos=i
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s