Original

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ॥ १५ ॥

Segmented

उपधाय भुजम् तस्य लोक-नाथस्य सत्कृतम् कथम् नाम उपधास्यामि भुजम् अन्यस्य कस्यचित्

Analysis

Word Lemma Parse
उपधाय उपधा pos=vi
भुजम् भुज pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोक लोक pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
कथम् कथम् pos=i
नाम नाम pos=i
उपधास्यामि उपधा pos=v,p=1,n=s,l=lrt
भुजम् भुज pos=n,g=m,c=2,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s