Original

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ १४ ॥

Segmented

शक्या लोभयितुम् न अहम् ऐश्वर्येण धनेन वा अनन्या राघवेन अहम् भास्करेण प्रभा यथा

Analysis

Word Lemma Parse
शक्या शक्य pos=a,g=f,c=1,n=s
लोभयितुम् लोभय् pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ऐश्वर्येण ऐश्वर्य pos=n,g=n,c=3,n=s
धनेन धन pos=n,g=n,c=3,n=s
वा वा pos=i
अनन्या अनन्य pos=a,g=f,c=1,n=s
राघवेन राघव pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
भास्करेण भास्कर pos=n,g=m,c=3,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
यथा यथा pos=i