Original

तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला ।अपराधात्तवैकस्य नचिराद्विनशिष्यति ॥ ११ ॥

Segmented

तथा इयम् त्वाम् समासाद्य लङ्का रत्न-ओघ-संकुला अपराधात् ते एकस्य नचिराद् विनशिष्यति

Analysis

Word Lemma Parse
तथा तथा pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
लङ्का लङ्का pos=n,g=f,c=1,n=s
रत्न रत्न pos=n,comp=y
ओघ ओघ pos=n,comp=y
संकुला संकुल pos=a,g=f,c=1,n=s
अपराधात् अपराध pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
नचिराद् नचिरात् pos=i
विनशिष्यति विनश् pos=v,p=3,n=s,l=lrt