Original

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ॥ १ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा सीता रौद्रस्य रक्षसः आर्ता दीन-स्वरा दीनम् प्रत्युवाच शनैः वचः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सीता सीता pos=n,g=f,c=1,n=s
रौद्रस्य रौद्र pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
आर्ता आर्त pos=a,g=f,c=1,n=s
दीन दीन pos=a,comp=y
स्वरा स्वर pos=n,g=f,c=1,n=s
दीनम् दीन pos=a,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शनैः शनैस् pos=i
वचः वचस् pos=n,g=n,c=2,n=s