Original

एकवेणी धराशय्या ध्यानं मलिनमम्बरम् ।अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥

Segmented

एक-वेणी धरा-शय्या ध्यानम् मलिनम् अम्बरम् अस्थाने अपि उपवासः च न एतानि औपयिकानि ते

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वेणी वेणी pos=n,g=f,c=1,n=s
धरा धरा pos=n,comp=y
शय्या शय्या pos=n,g=f,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=1,n=s
मलिनम् मलिन pos=a,g=n,c=1,n=s
अम्बरम् अम्बर pos=n,g=n,c=1,n=s
अस्थाने अस्थान pos=n,g=n,c=7,n=s
अपि अपि pos=i
उपवासः उपवास pos=n,g=m,c=1,n=s
pos=i
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
औपयिकानि औपयिक pos=a,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s