Original

स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः ।गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५ ॥

Segmented

स्वधर्मे रक्षसाम् भीरु सर्वथा एष न संशयः गमनम् वा पर-स्त्रीणाम् हरणम् सम्प्रमथ्य वा

Analysis

Word Lemma Parse
स्वधर्मे स्वधर्म pos=n,g=m,c=7,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीरु भीरु pos=a,g=f,c=8,n=s
सर्वथा सर्वथा pos=i
एष एतद् pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
वा वा pos=i
पर पर pos=n,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
हरणम् हरण pos=n,g=n,c=1,n=s
सम्प्रमथ्य सम्प्रमथ् pos=vi
वा वा pos=i