Original

नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः ।व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥

Segmented

न इह केचिन् मनुष्या वा राक्षसाः कामरूपिणः व्यपसर्पतु ते सीते भयम् मत्तः समुत्थितम्

Analysis

Word Lemma Parse
pos=i
इह इह pos=i
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
वा वा pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
कामरूपिणः कामरूपिन् pos=a,g=m,c=1,n=p
व्यपसर्पतु व्यपसृप् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
सीते सीता pos=n,g=f,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
मत्तः मद् pos=n,g=m,c=5,n=s
समुत्थितम् समुत्था pos=va,g=n,c=1,n=s,f=part