Original

कुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि ।कनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ३५ ॥

Segmented

कुसुमित-तरु-जाल-संततानि भ्रमर-युतानि समुद्र-तीर-जानि कनक-विमल-हार-भूषित-अङ्गी विहर मया सह भीरु काननानि

Analysis

Word Lemma Parse
कुसुमित कुसुमित pos=a,comp=y
तरु तरु pos=n,comp=y
जाल जाल pos=n,comp=y
संततानि संतन् pos=va,g=n,c=2,n=p,f=part
भ्रमर भ्रमर pos=n,comp=y
युतानि युत pos=a,g=n,c=2,n=p
समुद्र समुद्र pos=n,comp=y
तीर तीर pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
कनक कनक pos=n,comp=y
विमल विमल pos=a,comp=y
हार हार pos=n,comp=y
भूषित भूषय् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
विहर विहृ pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
भीरु भीरु pos=a,g=f,c=8,n=s
काननानि कानन pos=n,g=n,c=2,n=p