Original

न रामस्तपसा देवि न बलेन न विक्रमैः ।न धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ३३ ॥

Segmented

न रामः तपसा देवि न बलेन न विक्रमैः न धनेन मया तुल्यः तेजसा यशसा अपि वा

Analysis

Word Lemma Parse
pos=i
रामः राम pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
pos=i
बलेन बल pos=n,g=n,c=3,n=s
pos=i
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
pos=i
धनेन धन pos=n,g=n,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
तुल्यः तुल्य pos=a,g=m,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वा वा pos=i