Original

यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च ।तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ ३२ ॥

Segmented

यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च तानि लोकान् च सुश्रोणि माम् च भुङ्क्ष्व यथासुखम्

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
वैश्रवणे वैश्रवण pos=n,g=m,c=7,n=s
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
धनानि धन pos=n,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
यथासुखम् यथासुखम् pos=i