Original

मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः ।तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३१ ॥

Segmented

मम हि असित-केशान्ते त्रैलोक्य-प्रवर स्त्रियः ताः त्वा परिचरिष्यन्ति श्रियम् अप्सरसो यथा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
हि हि pos=i
असित असित pos=a,comp=y
केशान्ते केशान्त pos=n,g=f,c=8,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
प्रवर प्रवर pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
परिचरिष्यन्ति परिचर् pos=v,p=3,n=p,l=lrt
श्रियम् श्री pos=n,g=f,c=2,n=s
अप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
यथा यथा pos=i