Original

क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् ।तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ २९ ॥

Segmented

क्लिष्ट-कौशेय-वसनाम् तन्वीम् अपि अनलंकृताम् ताम् दृष्ट्वा स्वेषु दारेषु रतिम् न उपलभामि अहम्

Analysis

Word Lemma Parse
क्लिष्ट क्लिश् pos=va,comp=y,f=part
कौशेय कौशेय pos=n,comp=y
वसनाम् वसन pos=n,g=f,c=2,n=s
तन्वीम् तन्वी pos=n,g=f,c=2,n=s
अपि अपि pos=i
अनलंकृताम् अनलंकृत pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्वेषु स्व pos=a,g=m,c=7,n=p
दारेषु दार pos=n,g=m,c=7,n=p
रतिम् रति pos=n,g=f,c=2,n=s
pos=i
उपलभामि उपलभ् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s