Original

चारुस्मिते चारुदति चारुनेत्रे विलासिनि ।मनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २८ ॥

Segmented

चारु-स्मिते चारुदति चारु-नेत्रे विलासिनि मनो हरसि मे भीरु सुपर्णः पन्नगम् यथा

Analysis

Word Lemma Parse
चारु चारु pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
चारुदति चारुदत pos=a,g=f,c=8,n=s
चारु चारु pos=a,comp=y
नेत्रे नेत्र pos=n,g=f,c=8,n=s
विलासिनि विलासिन् pos=a,g=f,c=8,n=s
मनो मनस् pos=n,g=n,c=2,n=s
हरसि हृ pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
पन्नगम् पन्नग pos=n,g=m,c=2,n=s
यथा यथा pos=i