Original

न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ २६ ॥

Segmented

न हि वैदेहि रामः त्वा द्रष्टुम् वा अपि उपलप्स्यते पुरो बलाकैः असितैः मेघैः ज्योत्स्नाम् इव आवृताम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
वा वा pos=i
अपि अपि pos=i
उपलप्स्यते उपलभ् pos=v,p=3,n=s,l=lrt
पुरो पुरस् pos=i
बलाकैः बलाक pos=n,g=m,c=3,n=p
असितैः असित pos=a,g=m,c=3,n=p
मेघैः मेघ pos=n,g=m,c=3,n=p
ज्योत्स्नाम् ज्योत्स्ना pos=n,g=f,c=2,n=s
इव इव pos=i
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part