Original

निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ।व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २५ ॥

Segmented

निक्षिप्त-विजयः रामो गत-श्रीः वन-गोचरः व्रती स्थण्डिल-शायी च शङ्के जीवति वा न वा

Analysis

Word Lemma Parse
निक्षिप्त निक्षिप् pos=va,comp=y,f=part
विजयः विजय pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
श्रीः श्री pos=n,g=m,c=1,n=s
वन वन pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
व्रती व्रतिन् pos=n,g=m,c=1,n=s
स्थण्डिल स्थण्डिल pos=n,comp=y
शायी शायिन् pos=a,g=m,c=1,n=s
pos=i
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
जीवति जीव् pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i