Original

ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च ।मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ २३ ॥

Segmented

मद्-प्रभावात् लल् च ललन्ताम् बान्धवाः ते

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
लल् लल् pos=va,g=f,c=6,n=s,f=part
pos=i
ललन्ताम् लल् pos=v,p=3,n=p,l=lot
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s