Original

प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ।भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च ।यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ २२ ॥

Segmented

प्रतिकर्मन्-अभिसंयुक्ता दाक्षिण्येन वर-आनने भुङ्क्ष्व भोगान् यथाकामम् पिब भीरु रमस्व च यथेष्टम् च प्रयच्छ त्वम् पृथिवीम् वा धनानि च

Analysis

Word Lemma Parse
प्रतिकर्मन् प्रतिकर्मन् pos=n,comp=y
अभिसंयुक्ता अभिसंयुज् pos=va,g=f,c=1,n=s,f=part
दाक्षिण्येन दाक्षिण्य pos=n,g=n,c=3,n=s
वर वर pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
भुङ्क्ष्व भुज् pos=v,p=2,n=s,l=lot
भोगान् भोग pos=n,g=m,c=2,n=p
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
पिब पा pos=v,p=2,n=s,l=lot
भीरु भीरु pos=a,g=f,c=8,n=s
रमस्व रम् pos=v,p=2,n=s,l=lot
pos=i
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
pos=i
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
वा वा pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i