Original

इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् ।सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च ।साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥ २१ ॥

Segmented

इच्छ माम् क्रियताम् अद्य प्रतिकर्म ते उत्तमम् सप्रभानि अवसज्जन्ताम् ते अङ्गे भूषणानि च साधु पश्यामि ते रूपम् संयुक्तम् प्रतिकर्मणा

Analysis

Word Lemma Parse
इच्छ इष् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
प्रतिकर्म प्रतिकर्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
सप्रभानि सप्रभ pos=a,g=n,c=1,n=p
अवसज्जन्ताम् अवसञ्ज् pos=v,p=3,n=p,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अङ्गे अङ्ग pos=n,g=n,c=7,n=s
भूषणानि भूषण pos=n,g=n,c=1,n=p
pos=i
साधु साधु pos=a,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
प्रतिकर्मणा प्रतिकर्मन् pos=n,g=n,c=3,n=s