Original

असकृत्संयुगे भग्ना मया विमृदितध्वजाः ।अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥

Segmented

असकृत् संयुगे भग्ना मया विमृद्-ध्वजाः अशक्ताः प्रत्यनीकेषु स्थातुम् मम सुर-असुराः

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
भग्ना भञ्ज् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
विमृद् विमृद् pos=va,comp=y,f=part
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
अशक्ताः अशक्त pos=a,g=m,c=1,n=p
प्रत्यनीकेषु प्रत्यनीक pos=n,g=n,c=7,n=p
स्थातुम् स्था pos=vi
मम मद् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p