Original

लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे ।तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७ ॥

Segmented

लोकेभ्यो यानि रत्नानि सम्प्रमथ्य आहृतानि मे तानि ते भीरु सर्वाणि राज्यम् च एतत् अहम् च ते

Analysis

Word Lemma Parse
लोकेभ्यो लोक pos=n,g=m,c=5,n=p
यानि यद् pos=n,g=n,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
सम्प्रमथ्य सम्प्रमथ् pos=vi
आहृतानि आहृ pos=va,g=n,c=2,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भीरु भीरु pos=a,g=f,c=8,n=s
सर्वाणि सर्व pos=n,g=n,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s