Original

यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥

Segmented

यद् यत् पश्यामि ते गात्रम् शीतांशु-सदृश-आनने तस्मिन् तस्मिन् पृथु-श्रोणि चक्षुः मम निबध्यते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
गात्रम् गात्र pos=n,g=n,c=2,n=s
शीतांशु शीतांशु pos=n,comp=y
सदृश सदृश pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
पृथु पृथु pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
निबध्यते निबन्ध् pos=v,p=3,n=s,l=lat