Original

इदं ते चारुसंजातं यौवनं व्यतिवर्तते ।यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ १२ ॥

Segmented

इदम् ते चारु-संजातम् यौवनम् व्यतिवर्तते यद् अतीतम् पुनः न एति स्रोतः शीघ्रम् अपाम् इव

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चारु चारु pos=a,comp=y
संजातम् संजन् pos=va,g=n,c=1,n=s,f=part
यौवनम् यौवन pos=n,g=n,c=1,n=s
व्यतिवर्तते व्यतिवृत् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
अतीतम् अती pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
एति pos=v,p=3,n=s,l=lat
स्रोतः स्रोतस् pos=n,g=n,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
इव इव pos=i