Original

स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् ।मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥

Segmented

स्त्री-रत्नम् असि मा एवम् भूः कुरु गात्रेषु भूषणम् माम् प्राप्य तु कथम् हि स्याः त्वम् अनर्हा सुविग्रहे

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
मा मा pos=i
एवम् एवम् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
कुरु कृ pos=v,p=2,n=s,l=lot
गात्रेषु गात्र pos=n,g=n,c=7,n=p
भूषणम् भूषण pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
प्राप्य प्राप् pos=vi
तु तु pos=i
कथम् कथम् pos=i
हि हि pos=i
स्याः अस् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अनर्हा अनर्ह pos=a,g=f,c=1,n=s
सुविग्रहे सुविग्रह pos=a,g=f,c=8,n=s