Original

स तां परिवृतां दीनां निरानन्दां तपस्विनीम् ।साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥

Segmented

स ताम् परिवृताम् दीनाम् निरानन्दाम् तपस्विनीम् साकारैः मधुरैः वाक्यैः न्यदर्शयत रावणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
परिवृताम् परिवृ pos=va,g=f,c=2,n=s,f=part
दीनाम् दीन pos=a,g=f,c=2,n=s
निरानन्दाम् निरानन्द pos=a,g=f,c=2,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
साकारैः साकार pos=a,g=n,c=3,n=p
मधुरैः मधुर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
न्यदर्शयत निदर्शय् pos=v,p=3,n=s,l=lan
रावणः रावण pos=n,g=m,c=1,n=s