Original

वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव ।धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना ॥ ८ ॥

Segmented

वेष्टमानाम् अथ आविष्टाम् पन्नग-इन्द्र-वधूम् इव धूप्यमानाम् ग्रहेण इव रोहिणीम् धूमकेतुना

Analysis

Word Lemma Parse
वेष्टमानाम् वेष्ट् pos=va,g=f,c=2,n=s,f=part
अथ अथ pos=i
आविष्टाम् आविश् pos=va,g=f,c=2,n=s,f=part
पन्नग पन्नग pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i
धूप्यमानाम् धूपय् pos=va,g=f,c=2,n=s,f=part
ग्रहेण ग्रह pos=n,g=m,c=3,n=s
इव इव pos=i
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
धूमकेतुना धूमकेतु pos=n,g=m,c=3,n=s