Original

समीपं राजसिंहस्य रामस्य विदितात्मनः ।संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ६ ॥

Segmented

समीपम् राज-सिंहस्य रामस्य विदित-आत्मनः संकल्प-हय-संयुक्तैः यान्तीम् इव मनोरथैः

Analysis

Word Lemma Parse
समीपम् समीप pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
संकल्प संकल्प pos=n,comp=y
हय हय pos=n,comp=y
संयुक्तैः संयुज् pos=va,g=m,c=3,n=p,f=part
यान्तीम् या pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
मनोरथैः मनोरथ pos=n,g=m,c=3,n=p