Original

असंवृतायामासीनां धरण्यां संशितव्रताम् ।छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ।मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम् ॥ ५ ॥

Segmented

असंवृतायाम् आसीनाम् धरण्याम् संशित-व्रताम् छिन्नाम् प्रपतिताम् भूमौ शाखाम् इव वनस्पतेः मल-मण्डन-दिग्ध-अङ्गीम् मण्डन-अर्हाम् अमण्डिताम्

Analysis

Word Lemma Parse
असंवृतायाम् असंवृत pos=a,g=f,c=7,n=s
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
संशित संशित pos=a,comp=y
व्रताम् व्रत pos=n,g=f,c=2,n=s
छिन्नाम् छिद् pos=va,g=f,c=2,n=s,f=part
प्रपतिताम् प्रपत् pos=va,g=f,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
इव इव pos=i
वनस्पतेः वनस्पति pos=n,g=m,c=6,n=s
मल मल pos=n,comp=y
मण्डन मण्डन pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
मण्डन मण्डन pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
अमण्डिताम् अमण्डित pos=a,g=f,c=2,n=s