Original

दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः ।ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे ॥ ४ ॥

Segmented

दशग्रीवः तु वैदेहीम् रक्षिताम् राक्षसी-गणैः ददर्श दीनाम् दुःख-आर्तम् नावम् सन्नाम् इव अर्णवे

Analysis

Word Lemma Parse
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
राक्षसी राक्षसी pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
दीनाम् दीन pos=a,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
सन्नाम् सद् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
अर्णवे अर्णव pos=n,g=m,c=7,n=s