Original

आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव ।भावेन रघुमुख्यस्य दशग्रीवपराभवम् ॥ २० ॥

Segmented

आयाचमानाम् दुःख-आर्ताम् प्राञ्जलिम् देवताम् इव भावेन रघु-मुख्यस्य दशग्रीव-पराभवम्

Analysis

Word Lemma Parse
आयाचमानाम् आयाच् pos=va,g=f,c=2,n=s,f=part
दुःख दुःख pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
प्राञ्जलिम् प्राञ्जलि pos=a,g=f,c=2,n=s
देवताम् देवता pos=n,g=f,c=2,n=s
इव इव pos=i
भावेन भाव pos=n,g=m,c=3,n=s
रघु रघु pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
दशग्रीव दशग्रीव pos=n,comp=y
पराभवम् पराभव pos=n,g=m,c=2,n=s