Original

ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् ।प्रावेपत वरारोहा प्रवाते कदली यथा ॥ २ ॥

Segmented

ततो दृष्ट्वा एव वैदेही रावणम् राक्षस-अधिपम् प्रावेपत वरारोहा प्रवाते कदली यथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
प्रावेपत प्रविप् pos=v,p=3,n=s,l=lan
वरारोहा वरारोह pos=a,g=f,c=1,n=s
प्रवाते प्रवात pos=n,g=n,c=7,n=s
कदली कदल pos=n,g=f,c=1,n=s
यथा यथा pos=i