Original

उपवासेन शोकेन ध्यानेन च भयेन च ।परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम् ॥ १९ ॥

Segmented

उपवासेन शोकेन ध्यानेन च भयेन च परिक्षीणाम् कृशाम् दीनाम् अल्प-आहाराम् तपोधनाम्

Analysis

Word Lemma Parse
उपवासेन उपवास pos=n,g=m,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
ध्यानेन ध्यान pos=n,g=n,c=3,n=s
pos=i
भयेन भय pos=n,g=n,c=3,n=s
pos=i
परिक्षीणाम् परिक्षि pos=va,g=f,c=2,n=s,f=part
कृशाम् कृश pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
अल्प अल्प pos=a,comp=y
आहाराम् आहार pos=n,g=f,c=2,n=s
तपोधनाम् तपोधन pos=a,g=f,c=2,n=s