Original

गृहीतामालितां स्तम्भे यूथपेन विनाकृताम् ।निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव ॥ १७ ॥

Segmented

स्तम्भे यूथपेन विनाकृताम् निःश्वसन्तीम् सु दुःख-आर्ताम् गज-राज-वधूम् इव

Analysis

Word Lemma Parse
स्तम्भे स्तम्भ pos=n,g=m,c=7,n=s
यूथपेन यूथप pos=n,g=m,c=3,n=s
विनाकृताम् विनाकृत pos=a,g=f,c=2,n=s
निःश्वसन्तीम् निःश्वस् pos=va,g=f,c=2,n=s,f=part
सु सु pos=i
दुःख दुःख pos=n,comp=y
आर्ताम् आर्त pos=a,g=f,c=2,n=s
गज गज pos=n,comp=y
राज राजन् pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i