Original

सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् ।तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥ १६ ॥

Segmented

सुकुमारीम् सुजात-अङ्गीम् रत्न-गर्भ-गृह-उचिताम् तप्यमानाम् इव उष्णेन मृणालीम् अचिर-उद्धृताम्

Analysis

Word Lemma Parse
सुकुमारीम् सुकुमार pos=a,g=f,c=2,n=s
सुजात सुजात pos=a,comp=y
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
रत्न रत्न pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
गृह गृह pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
तप्यमानाम् तप् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उष्णेन उष्ण pos=n,g=n,c=3,n=s
मृणालीम् मृणाली pos=n,g=f,c=2,n=s
अचिर अचिर pos=a,comp=y
उद्धृताम् उद्धृ pos=va,g=f,c=2,n=s,f=part