Original

पतिशोकातुरां शुष्कां नदीं विस्रावितामिव ।परया मृजया हीनां कृष्णपक्षे निशामिव ॥ १५ ॥

Segmented

पति-शोक-आतुराम् शुष्काम् नदीम् विस्राविताम् इव परया मृजया हीनाम् कृष्ण-पक्षे निशाम् इव

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
शोक शोक pos=n,comp=y
आतुराम् आतुर pos=a,g=f,c=2,n=s
शुष्काम् शुष्क pos=a,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
विस्राविताम् विस्रावय् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
परया पर pos=n,g=f,c=3,n=s
मृजया मृजा pos=n,g=f,c=3,n=s
हीनाम् हा pos=va,g=f,c=2,n=s,f=part
कृष्ण कृष्ण pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
इव इव pos=i