Original

वेदीमिव परामृष्टां शान्तामग्निशिखामिव ।पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम् ॥ १३ ॥

Segmented

वेदीम् इव परामृष्टाम् शान्ताम् अग्नि-शिखाम् इव पौर्णमासीम् इव निशाम् राहु-ग्रस्त-इन्दु-मण्डलाम्

Analysis

Word Lemma Parse
वेदीम् वेदि pos=n,g=f,c=2,n=s
इव इव pos=i
परामृष्टाम् परामृश् pos=va,g=f,c=2,n=s,f=part
शान्ताम् शम् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i
पौर्णमासीम् पौर्णमासी pos=n,g=f,c=2,n=s
इव इव pos=i
निशाम् निशा pos=n,g=f,c=2,n=s
राहु राहु pos=n,comp=y
ग्रस्त ग्रस् pos=va,comp=y,f=part
इन्दु इन्दु pos=n,comp=y
मण्डलाम् मण्डल pos=n,g=f,c=2,n=s