Original

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव ।प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम् ॥ १२ ॥

Segmented

पद्मिनीम् इव विध्वस्ताम् हत-शूराम् चमूम् इव प्रभाम् इव तपः-ध्वस्ताम् उपक्षीणाम् इव आपगाम्

Analysis

Word Lemma Parse
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
इव इव pos=i
विध्वस्ताम् विध्वंस् pos=va,g=f,c=2,n=s,f=part
हत हन् pos=va,comp=y,f=part
शूराम् शूर pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
इव इव pos=i
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i
तपः तपस् pos=n,comp=y
ध्वस्ताम् ध्वंस् pos=va,g=f,c=2,n=s,f=part
उपक्षीणाम् उपक्षि pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
आपगाम् आपगा pos=n,g=f,c=2,n=s