Original

तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता ।रूपयौवनसंपन्नं भूषणोत्तमभूषितम् ॥ १ ॥

Segmented

तस्मिन्न् एव ततः काले राज-पुत्री तु अनिन्दिता रूप-यौवन-सम्पन्नम् भूषण-उत्तम-भूषितम्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
ततः ततस् pos=i
काले काल pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्री पुत्री pos=n,g=f,c=1,n=s
तु तु pos=i
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
भूषण भूषण pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part